A 443-19 Gāyatrīpuraścaraṇaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/19
Title: Gāyatrīpuraścaraṇaprayoga
Dimensions: 21.5 x 12.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4831
Remarks:


Reel No. A 443-19 Inventory No. 22760

Title Gāyatrīpuraścaraṇaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 12.5 cm

Folios 10

Lines per Folio 12

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/4831

Manuscript Features

|| athagāyatrīpuraścaraṇaprayogaprāraṃbhaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tatrādhikārasidhyarthaṃ yathāśakti prāyaścitaṃ kṛtvā kariṣyamāṇapuraścaraṇapūrvāṃgatvena vihitaṃ gāyatryādijapaṃ kariṣyeti saṃkalpya sapraṇavavyāhṛtigāatryā yutaṃ japaṃ kṛtvā || āpihiṣṭheti sūktaṃ etonvidram iti †tisravarścaḥ† || ṛtaṃ ca satyam iti sūktaṃ svastina ityādyāḥ svastimatiḥ diṣthyātyādyāḥ pāvamānīḥ sarvā japet || (fol. 1v1–5)

End

vāmāṃgulyas tathāśliṣṭāḥ saṃyuktāḥ suprasāritāḥ ||

dakṣiṇāṃguṣṭake lagnā mudrā śaṃkhasya bhūridā || 1 ||

hastau tu saṃmukhau kṛtvā saṃlagnau suprasāritau ||

kaniṣṭāṃguṣṭakau lagnau mudraiṣāṃ cakrasaṃjñikā || 2 ||

mukhīkṛtvānuhastābhyāṃ vāmasyoparidakṣiṇaṃ ||

ku[r]yān musalamudreyaṃ sarvavighnavinārī (fol. 10v9–12)

Colophon

 (fol. )

Microfilm Details

Reel No. A 443/19

Date of Filming 13-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 06-10-2009

Bibliography