A 443-19 Gāyatrīpuraścaraṇaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/19
Title: Gāyatrīpuraścaraṇaprayoga
Dimensions: 21.5 x 12.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4831
Remarks:
Reel No. A 443-19 Inventory No. 22760
Title Gāyatrīpuraścaraṇaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.5 x 12.5 cm
Folios 10
Lines per Folio 12
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/4831
Manuscript Features
|| athagāyatrīpuraścaraṇaprayogaprāraṃbhaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
tatrādhikārasidhyarthaṃ yathāśakti prāyaścitaṃ kṛtvā kariṣyamāṇapuraścaraṇapūrvāṃgatvena vihitaṃ gāyatryādijapaṃ kariṣyeti saṃkalpya sapraṇavavyāhṛtigāatryā yutaṃ japaṃ kṛtvā || āpihiṣṭheti sūktaṃ etonvidram iti †tisravarścaḥ† || ṛtaṃ ca satyam iti sūktaṃ svastina ityādyāḥ svastimatiḥ diṣthyātyādyāḥ pāvamānīḥ sarvā japet || (fol. 1v1–5)
End
vāmāṃgulyas tathāśliṣṭāḥ saṃyuktāḥ suprasāritāḥ ||
dakṣiṇāṃguṣṭake lagnā mudrā śaṃkhasya bhūridā || 1 ||
hastau tu saṃmukhau kṛtvā saṃlagnau suprasāritau ||
kaniṣṭāṃguṣṭakau lagnau mudraiṣāṃ cakrasaṃjñikā || 2 ||
mukhīkṛtvānuhastābhyāṃ vāmasyoparidakṣiṇaṃ ||
ku[r]yān musalamudreyaṃ sarvavighnavinārī (fol. 10v9–12)
Colophon
(fol. )
Microfilm Details
Reel No. A 443/19
Date of Filming 13-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 06-10-2009
Bibliography